A 467-5 Lalitārcanamañjarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 467/5
Title: Lalitārcanamañjarī
Dimensions: 25.5 x 10.5 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/109
Remarks:
Reel No. A 467-5 Inventory No. 27141
Title Lalitārcanamañjarī
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.5 x 10.5 cm
Folios 22
Lines per Folio 6
Foliation figures in the middle right hand margin on the verso
Place of Deposit NAK
Accession No. 1/109
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha lalitārccanamañjari prālabhyate || ||
atha puraścaraṇavidhi[ḥ] || ||
jñānārṇave || cakram abhyarcya salitāṃ(!) vidhivat parameśvari ||
śrīguro[ḥ] kṛpayā devi sarvajña sarvatattvavit ||
yatra vā kutracid bhāge liṃgaṃ sat paścimāmukhaṃ ||
svayaṃbhur(!) vāṇaliṅge vā dṛṣāśūnyaṃ jale sthītaṃ || (fol. 1r1–3)
End
anena manunā devi kuṇḍa[ṃ] saṃpūjayet tataḥ ||
kāmeśvarī kuṇḍe madhye sakāmāṃ ṛtusaṃyutāṃ ||
samāvāhya ca saṃpūjya tadgarbhe vahnim āvahet ||
mūlavidyānetramaṃtras taṃn dvayo na vilokayet || ||
astreṇa saṃrakṣa saṃpūṭastha tataḥ para(!) ||
bhrāmayet kuṇḍaparita(!) tridhā dakṣiṇakramāt ||
saṃ+d agnim udhṛtya hūṃpā+ annena saṃyajet || || (fol. 22r1–6)
Colophon
iti lalitārccana agnīsthāpana[ṃ] (fol. 22r6)
Microfilm Details
Reel No. A 467/5
Date of Filming 29-12-1972
Exposures 25
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 08-01-2010
Bibliography