A 467-5 Lalitārcanamañjarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 467/5
Title: Lalitārcanamañjarī
Dimensions: 25.5 x 10.5 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/109
Remarks:


Reel No. A 467-5 Inventory No. 27141

Title Lalitārcanamañjarī

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 10.5 cm

Folios 22

Lines per Folio 6

Foliation figures in the middle right hand margin on the verso

Place of Deposit NAK

Accession No. 1/109

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha lalitārccanamañjari prālabhyate || ||

atha puraścaraṇavidhi[ḥ] || ||

jñānārṇave || cakram abhyarcya salitāṃ(!) vidhivat parameśvari ||

śrīguro[ḥ] kṛpayā devi sarvajña sarvatattvavit ||

yatra vā kutracid bhāge liṃgaṃ sat paścimāmukhaṃ ||

svayaṃbhur(!) vāṇaliṅge vā dṛṣāśūnyaṃ jale sthītaṃ || (fol. 1r1–3)

End

anena manunā devi kuṇḍa[ṃ] saṃpūjayet tataḥ ||

kāmeśvarī kuṇḍe madhye sakāmāṃ ṛtusaṃyutāṃ ||

samāvāhya ca saṃpūjya tadgarbhe vahnim āvahet ||

mūlavidyānetramaṃtras taṃn dvayo na vilokayet || ||

astreṇa saṃrakṣa saṃpūṭastha tataḥ para(!) ||

bhrāmayet kuṇḍaparita(!) tridhā dakṣiṇakramāt ||

saṃ+d agnim udhṛtya hūṃpā+ annena saṃyajet || || (fol. 22r1–6)

Colophon

iti lalitārccana agnīsthāpana[ṃ] (fol. 22r6)

Microfilm Details

Reel No. A 467/5

Date of Filming 29-12-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 08-01-2010

Bibliography